A 1234-26 Navarātracālanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1234/26
Title: Navarātracālanavidhi
Dimensions: 26.4 x 11.7 cm x 11 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 814
Acc No.: NAK 8/2196
Remarks:


Reel No. A 1234-26 Inventory No. 98658

Title Navarātracāranavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 26.4 x 11.7 cm

Folios 15

Lines per Folio 10

Date of Copying SAM (NS) 814

Place of Copying Bhaktapur

King Jitāmitra Malla

Place of Deposit NAK

Accession No. 1/1696/2196

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīmahāgaṇeśāya namaḥ ||

śrīgurupādukebhyo namaḥ ||

śrīśrīśrīsiddhilakṣmīdevyāyai namaḥ || || (2)

navarātrayā cāraṇavidhir likhyate || ||

bali[[ba]]jīvona khāya || ||

laṃkhana hāya ||

ūkāraṃ vāyuvījaṃ tad upa(3)ri varuṇaṃ vajrapāṇiṃ

tad ūrddhe kālaṃ varṇṇāntayuktaṃ,

tad upari paramaṃ vahni vījaṃ sahaṃsaṃ |

induṃ viṃduṃ layāntaṃ (4) śitakamaladalaṃ

kṣīradhārā śravantaṃ, dṛṣṭvākūtan tu nityaṃ

dahati kulam alaṃ, merutulyā hi pāpaṃ || ||

ceta || (5)

śrīkhaṇḍaś caṇḍanaṃ divyaṃ, gaṃdhādya sumanoharaṃ |

ābhūkṣitaṃ lalātāgre, candanaṃ pratigṛhyatāṃ ||

candanaṃ lepitaṃ (6) punyaṃ, pavitraṃ pāpanāśanaṃ |

āpadā harate nityaṃ, lakṣmīrājya sadā nica || || (exp. 3b1–6)

End

svāna thavataṃ kāya || jajamānayātaṃ svāna biya || ||

bali visarjjana || svānaṃ gacha 2 svāhā ||

mṛtyuhare astrāya phaṭ (4) 3 || || hṛdayāsa ||

oṃ hrīṃ rājaprade hṛdayāya namaḥ || ||

aiṃ hrīṃ śrīṃ hsphreṃ hsauṃ, hsauṃ hsphreṃ śrīṃ hrīṃ aiṃ ||

saṃhāramudrāṃ bali tho(5)ya || ācamana || vāya santikuhnu galaṃḍasa || ||

tacho svāna chāyāva lihā vaya || navarātra duthutvaṃ ||

vidhithyaṃ nava(6)rātra duthuyā cālana || || (exp. 15b3–6)

Colophon

iti śrīśrīrājakulabhaṭṭārakasya pāraṃparyyakramena, navarātra daśamīcālanavidhi(7)ḥ samāptaḥ || || ||

samvat 814 phālguna śukla pūrṇṇimā, pūrvvāṣāḍha bṛhaspativāra ||

thvakuhnu || śrīśrīsuma(8)tijayajitāmitra malladevasana, navarātra daśamīcālana, saṃphuli dayakā julāṃ || ||

yatnapūrvvakana nidā(9)na yāyamāla || anahelā mateva || ||

sevahmāna hlonemāla || ||

yādṛśaṃ puṣṭakaṃ dṛṣtvā, tādṛśaṃ likhitaṃ mayā (10)

yadi śuddham aśuddham vā, mama doṣo nadīyate || || || ||

śrīśrīśrīsveṣṭadevatā prīṇātu || || śubham astu || (exp. 15b7–10)

Microfilm Details

Reel No. A 1234/26

Date of Filming 15–06­–1987

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 26–02–2009

Bibliography